Comparison of नवति
Nominative Singular
नवतिः
हरिः
मतिः
वारि
अनादि
Nominative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative Plural
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Vocative Singular
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative Dual
हरी
मती
वारिणी
अनादिनी
Vocative Plural
हरयः
मतयः
वारीणि
अनादीनि
Accusative Singular
नवतिम्
हरिम्
मतिम्
वारि
अनादि
Accusative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative Plural
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Instrumental Singular
नवत्या
हरिणा
मत्या
वारिणा
अनादिना
Instrumental Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental Plural
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
Dative Singular
नवत्यै / नवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Ablative Singular
नवत्याः / नवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Genitive Singular
नवत्याः / नवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
Locative Singular
नवत्याम् / नवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative Plural
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
Nominative Singular
नवतिः
हरिः
मतिः
वारि
अनादि
Nominative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative Plural
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Vocative Singular
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative Dual
हरी
मती
वारिणी
अनादिनी
Vocative Plural
हरयः
मतयः
वारीणि
अनादीनि
Accusative Singular
नवतिम्
हरिम्
मतिम्
वारि
अनादि
Accusative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative Plural
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Instrumental Singular
नवत्या
हरिणा
मत्या
वारिणा
अनादिना
Instrumental Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental Plural
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
Dative Singular
नवत्यै / नवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Ablative Singular
नवत्याः / नवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative Plural
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Genitive Singular
नवत्याः / नवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive Plural
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
Locative Singular
नवत्याम् / नवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative Plural
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु