Comparison of द्वादशन्
Nominative Singular
राजा
गुणी
ब्रह्म
सीमा
Nominative Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Nominative Plural
द्वादश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
Vocative Singular
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
Vocative Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Vocative Plural
राजानः
गुणिनः
ब्रह्माणि
सीमानः
Accusative Singular
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
Accusative Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Accusative Plural
द्वादश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
Instrumental Singular
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
Instrumental Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Instrumental Plural
द्वादशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
Dative Singular
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
Dative Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Dative Plural
द्वादशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
Ablative Singular
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
Ablative Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Ablative Plural
द्वादशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
Genitive Singular
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
Genitive Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
Genitive Plural
द्वादशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
Locative Singular
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
Locative Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
Locative Plural
द्वादशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
Nominative Singular
राजा
गुणी
ब्रह्म
सीमा
Nominative Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Nominative Plural
द्वादश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
Vocative Singular
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
Vocative Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Vocative Plural
राजानः
गुणिनः
ब्रह्माणि
सीमानः
Accusative Singular
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
Accusative Dual
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
Accusative Plural
द्वादश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
Instrumental Singular
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
Instrumental Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Instrumental Plural
द्वादशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
Dative Singular
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
Dative Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Dative Plural
द्वादशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
Ablative Singular
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
Ablative Dual
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
Ablative Plural
द्वादशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
Genitive Singular
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
Genitive Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
Genitive Plural
द्वादशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
Locative Singular
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
Locative Dual
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
Locative Plural
द्वादशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु