Comparison of त्रि - (स्त्री)


 
Nominative  Singular
हरिः
मतिः
वारि
अनादि
Nominative  Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative  Plural
तिस्रः
त्रयः
त्रीणि
हरयः
कति
मतयः
वारीणि
अनादीनि
Vocative  Singular
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative  Dual
हरी
मती
वारिणी
अनादिनी
Vocative  Plural
हरयः
मतयः
वारीणि
अनादीनि
Accusative  Singular
हरिम्
मतिम्
वारि
अनादि
Accusative  Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative  Plural
तिस्रः
त्रीन्
त्रीणि
हरीन्
कति
मतीः
वारीणि
अनादीनि
Instrumental  Singular
हरिणा
मत्या
वारिणा
अनादिना
Instrumental  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental  Plural
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
मतिभिः
वारिभिः
अनादिभिः
Dative  Singular
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative  Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Ablative  Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative  Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Genitive  Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive  Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive  Plural
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
Locative  Singular
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative  Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative  Plural
तिसृषु
त्रिषु
त्रिषु
हरिषु
कतिषु
मतिषु
वारिषु
अनादिषु
Nominative  Singular
Nominative  Dual
वारिणी
अनादिनी
Nominative  Plural
त्रयः
त्रीणि
वारीणि
अनादीनि
Vocative  Singular
वारे / वारि
अनादे / अनादि
Vocative  Dual
वारिणी
अनादिनी
Vocative  Plural
वारीणि
अनादीनि
Accusative  Singular
हरिम्
Accusative  Dual
वारिणी
अनादिनी
Accusative  Plural
त्रीन्
त्रीणि
हरीन्
वारीणि
अनादीनि
Instrumental  Singular
हरिणा
वारिणा
अनादिना
Instrumental  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental  Plural
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
वारिभिः
अनादिभिः
Dative  Singular
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative  Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Ablative  Singular
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative  Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative  Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Genitive  Singular
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive  Plural
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
Locative  Singular
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative  Plural
त्रिषु
त्रिषु
हरिषु
कतिषु
वारिषु
अनादिषु