Comparison of त्रि - (स्त्री)
Nominative Singular
हरिः
मतिः
वारि
अनादि
Nominative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative Plural
तिस्रः
त्रयः
त्रीणि
हरयः
कति
मतयः
वारीणि
अनादीनि
Vocative Singular
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative Dual
हरी
मती
वारिणी
अनादिनी
Vocative Plural
हरयः
मतयः
वारीणि
अनादीनि
Accusative Singular
हरिम्
मतिम्
वारि
अनादि
Accusative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative Plural
तिस्रः
त्रीन्
त्रीणि
हरीन्
कति
मतीः
वारीणि
अनादीनि
Instrumental Singular
हरिणा
मत्या
वारिणा
अनादिना
Instrumental Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental Plural
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
मतिभिः
वारिभिः
अनादिभिः
Dative Singular
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Ablative Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Genitive Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive Plural
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
Locative Singular
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative Plural
तिसृषु
त्रिषु
त्रिषु
हरिषु
कतिषु
मतिषु
वारिषु
अनादिषु
Nominative Singular
हरिः
मतिः
वारि
अनादि
Nominative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative Plural
तिस्रः
त्रयः
त्रीणि
हरयः
कति
मतयः
वारीणि
अनादीनि
Vocative Singular
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative Dual
हरी
मती
वारिणी
अनादिनी
Vocative Plural
हरयः
मतयः
वारीणि
अनादीनि
Accusative Singular
हरिम्
मतिम्
वारि
अनादि
Accusative Dual
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative Plural
तिस्रः
त्रीन्
त्रीणि
हरीन्
कति
मतीः
वारीणि
अनादीनि
Instrumental Singular
हरिणा
मत्या
वारिणा
अनादिना
Instrumental Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental Plural
तिसृभिः
त्रिभिः
त्रिभिः
हरिभिः
कतिभिः
मतिभिः
वारिभिः
अनादिभिः
Dative Singular
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Ablative Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative Dual
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative Plural
तिसृभ्यः
त्रिभ्यः
त्रिभ्यः
हरिभ्यः
कतिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
Genitive Singular
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive Plural
तिसृणाम्
त्रयाणाम्
त्रयाणाम्
हरीणाम्
कतीनाम्
मतीनाम्
वारीणाम्
अनादीनाम्
Locative Singular
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative Dual
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative Plural
तिसृषु
त्रिषु
त्रिषु
हरिषु
कतिषु
मतिषु
वारिषु
अनादिषु