Sanskrit Noun Exercises - Declension
Declension
Ending
आ Ending
Gender
Feminine
Case
Instrumental
Number
Dual
Noun Stem
अजा
Answer
अजाभ्याम्
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
अजा
अजे
अजाः
Vocative
अजे
अजे
अजाः
Accus.
अजाम्
अजे
अजाः
Instrum.
अजया
अजाभ्याम्
अजाभिः
Dative
अजायै
अजाभ्याम्
अजाभ्यः
Ablative
अजायाः
अजाभ्याम्
अजाभ्यः
Genitive
अजायाः
अजयोः
अजानाम्
Locative
अजायाम्
अजयोः
अजासु