Comparison of सुवल्ग् - (पुं)


 
Nominative  Singular
सुवल्
सुवल्
सुवल्
Nominative  Dual
सुवल्गौ
सुवल्गौ
सुवल्गी
Nominative  Plural
सुवल्गः
सुवल्गः
सुवन्ल्गि
Vocative  Singular
सुवल्
सुवल्
सुवल्
Vocative  Dual
सुवल्गौ
सुवल्गौ
सुवल्गी
Vocative  Plural
सुवल्गः
सुवल्गः
सुवन्ल्गि
Accusative  Singular
सुवल्गम्
सुवल्गम्
सुवल्
Accusative  Dual
सुवल्गौ
सुवल्गौ
सुवल्गी
Accusative  Plural
सुवल्गः
सुवल्गः
सुवन्ल्गि
Instrumental  Singular
सुवल्गा
सुवल्गा
सुवल्गा
Instrumental  Dual
सुवल्भ्याम्
सुवल्भ्याम्
सुवल्भ्याम्
Instrumental  Plural
सुवल्भिः
सुवल्भिः
सुवल्भिः
Dative  Singular
सुवल्गे
सुवल्गे
सुवल्गे
Dative  Dual
सुवल्भ्याम्
सुवल्भ्याम्
सुवल्भ्याम्
Dative  Plural
सुवल्भ्यः
सुवल्भ्यः
सुवल्भ्यः
Ablative  Singular
सुवल्गः
सुवल्गः
सुवल्गः
Ablative  Dual
सुवल्भ्याम्
सुवल्भ्याम्
सुवल्भ्याम्
Ablative  Plural
सुवल्भ्यः
सुवल्भ्यः
सुवल्भ्यः
Genitive  Singular
सुवल्गः
सुवल्गः
सुवल्गः
Genitive  Dual
सुवल्गोः
सुवल्गोः
सुवल्गोः
Genitive  Plural
सुवल्गाम्
सुवल्गाम्
सुवल्गाम्
Locative  Singular
सुवल्गि
सुवल्गि
सुवल्गि
Locative  Dual
सुवल्गोः
सुवल्गोः
सुवल्गोः
Locative  Plural
सुवल्षु
सुवल्षु
सुवल्षु
Nominative  Singular
Nominative  Dual
सुवल्गौ
Nominative  Plural
सुवल्गः
सुवन्ल्गि
Vocative  Singular
Vocative  Dual
सुवल्गौ
Vocative  Plural
सुवल्गः
सुवन्ल्गि
Accusative  Singular
सुवल्गम्
Accusative  Dual
सुवल्गौ
Accusative  Plural
सुवल्गः
सुवन्ल्गि
Instrumental  Singular
सुवल्गा
Instrumental  Dual
सुवल्भ्याम्
सुवल्भ्याम्
सुवल्भ्याम्
Instrumental  Plural
सुवल्भिः
सुवल्भिः
Dative  Singular
सुवल्गे
Dative  Dual
सुवल्भ्याम्
सुवल्भ्याम्
सुवल्भ्याम्
Dative  Plural
सुवल्भ्यः
सुवल्भ्यः
सुवल्भ्यः
Ablative  Singular
सुवल्गः
Ablative  Dual
सुवल्भ्याम्
सुवल्भ्याम्
सुवल्भ्याम्
Ablative  Plural
सुवल्भ्यः
सुवल्भ्यः
सुवल्भ्यः
Genitive  Singular
सुवल्गः
Genitive  Dual
सुवल्गोः
सुवल्गोः
Genitive  Plural
सुवल्गाम्
सुवल्गाम्
सुवल्गाम्
Locative  Singular
सुवल्गि
Locative  Dual
सुवल्गोः
सुवल्गोः
Locative  Plural
सुवल्षु