Comparison of सरित् - (स्त्री)


 
Nominative  Singular
सरित् / सरिद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Nominative  Dual
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
Nominative  Plural
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
Vocative  Singular
सरित् / सरिद्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Vocative  Dual
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
Vocative  Plural
सरितः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
Accusative  Singular
सरितम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Accusative  Dual
सरितौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
धीमती
दत्तवती
Accusative  Plural
सरितः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
धीमन्ति
दत्तवन्ति
Instrumental  Singular
सरिता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
धीमता
दत्तवता
Instrumental  Dual
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Instrumental  Plural
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
Dative  Singular
सरिते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
धीमते
दत्तवते
Dative  Dual
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Dative  Plural
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Ablative  Singular
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
Ablative  Dual
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Ablative  Plural
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Genitive  Singular
सरितः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
धीमतः
दत्तवतः
Genitive  Dual
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
Genitive  Plural
सरिताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
Locative  Singular
सरिति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
धीमति
दत्तवति
Locative  Dual
सरितोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
धीमतोः
दत्तवतोः
Locative  Plural
सरित्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु
Nominative  Singular
सरित् / सरिद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Nominative  Dual
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
Nominative  Plural
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
Vocative  Singular
सरित् / सरिद्
ददत् / ददद्
दत्तवन्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Vocative  Dual
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
Vocative  Plural
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
Accusative  Singular
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Accusative  Dual
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
Accusative  Plural
दत्तवतः
धीमन्ति
दत्तवन्ति
Instrumental  Singular
त्रिंशता
दत्तवता
Instrumental  Dual
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Instrumental  Plural
सरिद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
धीमद्भिः
दत्तवद्भिः
Dative  Singular
त्रिंशते
दत्तवते
Dative  Dual
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Dative  Plural
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Ablative  Singular
त्रिंशतः
दत्तवतः
Ablative  Dual
सरिद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Ablative  Plural
सरिद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Genitive  Singular
त्रिंशतः
दत्तवतः
Genitive  Dual
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
Genitive  Plural
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
Locative  Singular
त्रिंशति
दत्तवति
Locative  Dual
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
Locative  Plural
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु