Comparison of शौववहन - (पुं)
Nominative Singular
शौववहनः
शौववहनम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
शौववहनौ
शौववहने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
शौववहनाः
शौववहनानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
शौववहन
शौववहन
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
शौववहनौ
शौववहने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
शौववहनाः
शौववहनानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
शौववहनम्
शौववहनम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
शौववहनौ
शौववहने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
शौववहनान्
शौववहनानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
शौववहनेन
शौववहनेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
शौववहनाभ्याम्
शौववहनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
शौववहनैः
शौववहनैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
शौववहनाय
शौववहनाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
शौववहनाभ्याम्
शौववहनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
शौववहनेभ्यः
शौववहनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
शौववहनात् / शौववहनाद्
शौववहनात् / शौववहनाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
शौववहनाभ्याम्
शौववहनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
शौववहनेभ्यः
शौववहनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
शौववहनस्य
शौववहनस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
शौववहनयोः
शौववहनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
शौववहनानाम्
शौववहनानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
शौववहने
शौववहने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
शौववहनयोः
शौववहनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
शौववहनेषु
शौववहनेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative Singular
शौववहनः
शौववहनम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
शौववहनौ
शौववहने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
शौववहनाः
शौववहनानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
शौववहन
शौववहन
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
शौववहनौ
शौववहने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
शौववहनाः
शौववहनानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
शौववहनम्
शौववहनम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
शौववहनौ
शौववहने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
शौववहनान्
शौववहनानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
शौववहनेन
शौववहनेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
शौववहनाभ्याम्
शौववहनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
शौववहनैः
शौववहनैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
शौववहनाय
शौववहनाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
शौववहनाभ्याम्
शौववहनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
शौववहनेभ्यः
शौववहनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
शौववहनात् / शौववहनाद्
शौववहनात् / शौववहनाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
शौववहनाभ्याम्
शौववहनाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
शौववहनेभ्यः
शौववहनेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
शौववहनस्य
शौववहनस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
शौववहनयोः
शौववहनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
शौववहनानाम्
शौववहनानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
शौववहने
शौववहने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
शौववहनयोः
शौववहनयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
शौववहनेषु
शौववहनेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु