Comparison of व्रणनीय - (पुं)
Nominative Singular
व्रणनीयः
व्रणनीयम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
व्रणनीयौ
व्रणनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
व्रणनीयाः
व्रणनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
व्रणनीय
व्रणनीय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
व्रणनीयौ
व्रणनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
व्रणनीयाः
व्रणनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
व्रणनीयम्
व्रणनीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
व्रणनीयौ
व्रणनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
व्रणनीयान्
व्रणनीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
व्रणनीयेन
व्रणनीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
व्रणनीयाभ्याम्
व्रणनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
व्रणनीयैः
व्रणनीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
व्रणनीयाय
व्रणनीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
व्रणनीयाभ्याम्
व्रणनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
व्रणनीयेभ्यः
व्रणनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
व्रणनीयात् / व्रणनीयाद्
व्रणनीयात् / व्रणनीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
व्रणनीयाभ्याम्
व्रणनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
व्रणनीयेभ्यः
व्रणनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
व्रणनीयस्य
व्रणनीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
व्रणनीययोः
व्रणनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
व्रणनीयानाम्
व्रणनीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
व्रणनीये
व्रणनीये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
व्रणनीययोः
व्रणनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
व्रणनीयेषु
व्रणनीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative Singular
व्रणनीयः
व्रणनीयम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
व्रणनीयौ
व्रणनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
व्रणनीयाः
व्रणनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
व्रणनीय
व्रणनीय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
व्रणनीयौ
व्रणनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
व्रणनीयाः
व्रणनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
व्रणनीयम्
व्रणनीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
व्रणनीयौ
व्रणनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
व्रणनीयान्
व्रणनीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
व्रणनीयेन
व्रणनीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
व्रणनीयाभ्याम्
व्रणनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
व्रणनीयैः
व्रणनीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
व्रणनीयाय
व्रणनीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
व्रणनीयाभ्याम्
व्रणनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
व्रणनीयेभ्यः
व्रणनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
व्रणनीयात् / व्रणनीयाद्
व्रणनीयात् / व्रणनीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
व्रणनीयाभ्याम्
व्रणनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
व्रणनीयेभ्यः
व्रणनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
व्रणनीयस्य
व्रणनीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
व्रणनीययोः
व्रणनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
व्रणनीयानाम्
व्रणनीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
व्रणनीये
व्रणनीये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
व्रणनीययोः
व्रणनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
व्रणनीयेषु
व्रणनीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु