Comparison of व्यय - (पुं)
Nominative Singular
व्ययः
व्ययम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
व्ययौ
व्यये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
व्ययाः
व्ययानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
व्यय
व्यय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
व्ययौ
व्यये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
व्ययाः
व्ययानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
व्ययम्
व्ययम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
व्ययौ
व्यये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
व्ययान्
व्ययानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
व्ययेन
व्ययेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
व्ययाभ्याम्
व्ययाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
व्ययैः
व्ययैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
व्ययाय
व्ययाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
व्ययाभ्याम्
व्ययाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
व्ययेभ्यः
व्ययेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
व्ययात् / व्ययाद्
व्ययात् / व्ययाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
व्ययाभ्याम्
व्ययाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
व्ययेभ्यः
व्ययेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
व्ययस्य
व्ययस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
व्यययोः
व्यययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
व्ययानाम्
व्ययानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
व्यये
व्यये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
व्यययोः
व्यययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
व्ययेषु
व्ययेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative Singular
व्ययः
व्ययम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
व्ययौ
व्यये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
व्ययाः
व्ययानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
व्यय
व्यय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
व्ययौ
व्यये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
व्ययाः
व्ययानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
व्ययम्
व्ययम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
व्ययौ
व्यये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
व्ययान्
व्ययानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
व्ययेन
व्ययेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
व्ययाभ्याम्
व्ययाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
व्ययैः
व्ययैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
व्ययाय
व्ययाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
व्ययाभ्याम्
व्ययाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
व्ययेभ्यः
व्ययेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
व्ययात् / व्ययाद्
व्ययात् / व्ययाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
व्ययाभ्याम्
व्ययाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
व्ययेभ्यः
व्ययेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
व्ययस्य
व्ययस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
व्यययोः
व्यययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
व्ययानाम्
व्ययानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
व्यये
व्यये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
व्यययोः
व्यययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
व्ययेषु
व्ययेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु