Comparison of वार् - (नपुं)


 
Nominative  Singular
वाः
गीः
Nominative  Dual
वारी
गिरौ
Nominative  Plural
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
Vocative  Singular
वाः
गीः
Vocative  Dual
वारी
गिरौ
Vocative  Plural
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
Accusative  Singular
वाः
गिरम्
Accusative  Dual
वारी
गिरौ
Accusative  Plural
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
Instrumental  Singular
वारा
गिरा
Instrumental  Dual
वार्भ्याम्
गीर्भ्याम्
Instrumental  Plural
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
Dative  Singular
वारे
गिरे
Dative  Dual
वार्भ्याम्
गीर्भ्याम्
Dative  Plural
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
Ablative  Singular
वारः
गिरः
Ablative  Dual
वार्भ्याम्
गीर्भ्याम्
Ablative  Plural
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
Genitive  Singular
वारः
गिरः
Genitive  Dual
वारोः
गिरोः
Genitive  Plural
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
Locative  Singular
वारि
गिरि
Locative  Dual
वारोः
गिरोः
Locative  Plural
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
Nominative  Singular
Nominative  Dual
Nominative  Plural
चत्वारः
चत्वारि
Vocative  Singular
Vocative  Dual
Vocative  Plural
चत्वारः
चत्वारि
Accusative  Singular
Accusative  Dual
Accusative  Plural
चत्वारि
Instrumental  Singular
Instrumental  Dual
वार्भ्याम्
गीर्भ्याम्
Instrumental  Plural
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
Dative  Singular
Dative  Dual
वार्भ्याम्
गीर्भ्याम्
Dative  Plural
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
Ablative  Singular
Ablative  Dual
वार्भ्याम्
गीर्भ्याम्
Ablative  Plural
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
Genitive  Singular
Genitive  Dual
Genitive  Plural
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
Locative  Singular
Locative  Dual
Locative  Plural
वार्षु
चतुर्षु
चतुर्षु