Comparison of मति - (स्त्री)


 
Nominative  Singular
मतिः
हरिः
वारि
अनादि
ग्रामणि
Nominative  Dual
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
Nominative  Plural
मतयः
हरयः
कति
त्रयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Vocative  Singular
मते
हरे
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
Vocative  Dual
मती
हरी
वारिणी
अनादिनी
ग्रामणिनी
Vocative  Plural
मतयः
हरयः
वारीणि
अनादीनि
ग्रामणीनि
Accusative  Singular
मतिम्
हरिम्
वारि
अनादि
ग्रामणि
Accusative  Dual
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
Accusative  Plural
मतीः
हरीन्
कति
त्रीन्
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Instrumental  Singular
मत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
Instrumental  Dual
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Instrumental  Plural
मतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
Dative  Singular
मत्यै / मतये
हरये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
Dative  Dual
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Dative  Plural
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Ablative  Singular
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Ablative  Dual
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Ablative  Plural
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Genitive  Singular
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Genitive  Dual
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Genitive  Plural
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
Locative  Singular
मत्याम् / मतौ
हरौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
Locative  Dual
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Locative  Plural
मतिषु
हरिषु
कतिषु
त्रिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
Nominative  Singular
Nominative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Nominative  Plural
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Vocative  Singular
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
Vocative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Vocative  Plural
वारीणि
अनादीनि
ग्रामणीनि
Accusative  Singular
हरिम्
Accusative  Dual
वारिणी
अनादिनी
ग्रामणिनी
Accusative  Plural
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
Instrumental  Singular
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
Instrumental  Dual
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Instrumental  Plural
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
Dative  Singular
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
Dative  Dual
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Dative  Plural
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Ablative  Singular
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Ablative  Dual
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
Ablative  Plural
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
Genitive  Singular
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
Genitive  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Genitive  Plural
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
Locative  Singular
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
Locative  Dual
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
Locative  Plural
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु