Comparison of बुध् - (पुं)


 
Nominative  Singular
भुत् / भुद्
क्षुत् / क्षुद्
समित् / समिद्
Nominative  Dual
बुधौ
क्षुधौ
समिधी
Nominative  Plural
बुधः
क्षुधः
समिन्धि
Vocative  Singular
भुत् / भुद्
क्षुत् / क्षुद्
समित् / समिद्
Vocative  Dual
बुधौ
क्षुधौ
समिधी
Vocative  Plural
बुधः
क्षुधः
समिन्धि
Accusative  Singular
बुधम्
क्षुधम्
समित् / समिद्
Accusative  Dual
बुधौ
क्षुधौ
समिधी
Accusative  Plural
बुधः
क्षुधः
समिन्धि
Instrumental  Singular
बुधा
क्षुधा
समिधा
Instrumental  Dual
भुद्भ्याम्
क्षुद्भ्याम्
समिद्भ्याम्
Instrumental  Plural
भुद्भिः
क्षुद्भिः
समिद्भिः
Dative  Singular
बुधे
क्षुधे
समिधे
Dative  Dual
भुद्भ्याम्
क्षुद्भ्याम्
समिद्भ्याम्
Dative  Plural
भुद्भ्यः
क्षुद्भ्यः
समिद्भ्यः
Ablative  Singular
बुधः
क्षुधः
समिधः
Ablative  Dual
भुद्भ्याम्
क्षुद्भ्याम्
समिद्भ्याम्
Ablative  Plural
भुद्भ्यः
क्षुद्भ्यः
समिद्भ्यः
Genitive  Singular
बुधः
क्षुधः
समिधः
Genitive  Dual
बुधोः
क्षुधोः
समिधोः
Genitive  Plural
बुधाम्
क्षुधाम्
समिधाम्
Locative  Singular
बुधि
क्षुधि
समिधि
Locative  Dual
बुधोः
क्षुधोः
समिधोः
Locative  Plural
भुत्सु
क्षुत्सु
समित्सु
Nominative  Singular
भुत् / भुद्
क्षुत् / क्षुद्
समित् / समिद्
Nominative  Dual
Nominative  Plural
समिन्धि
Vocative  Singular
भुत् / भुद्
क्षुत् / क्षुद्
समित् / समिद्
Vocative  Dual
Vocative  Plural
समिन्धि
Accusative  Singular
बुधम्
समित् / समिद्
Accusative  Dual
Accusative  Plural
समिन्धि
Instrumental  Singular
Instrumental  Dual
भुद्भ्याम्
क्षुद्भ्याम्
समिद्भ्याम्
Instrumental  Plural
भुद्भिः
क्षुद्भिः
समिद्भिः
Dative  Singular
Dative  Dual
भुद्भ्याम्
क्षुद्भ्याम्
समिद्भ्याम्
Dative  Plural
भुद्भ्यः
क्षुद्भ्यः
समिद्भ्यः
Ablative  Singular
Ablative  Dual
भुद्भ्याम्
क्षुद्भ्याम्
समिद्भ्याम्
Ablative  Plural
भुद्भ्यः
क्षुद्भ्यः
समिद्भ्यः
Genitive  Singular
Genitive  Dual
बुधोः
Genitive  Plural
बुधाम्
समिधाम्
Locative  Singular
Locative  Dual
बुधोः
Locative  Plural
भुत्सु
समित्सु