Comparison of पठत् - (पुं)


 
Nominative  Singular
पठन्
पठन्
पठत् / पठद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Nominative  Dual
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
Nominative  Plural
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
Vocative  Singular
पठन्
पठन्
पठत् / पठद्
धीमन्
भवन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Vocative  Dual
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
Vocative  Plural
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
Accusative  Singular
पठन्तम्
पठन्तम्
पठत् / पठद्
धीमन्तम्
भवन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Accusative  Dual
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
Accusative  Plural
पठतः
पठतः
पठन्ति
धीमतः
भवतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
Instrumental  Singular
पठता
पठता
पठता
धीमता
भवता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
Instrumental  Dual
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Instrumental  Plural
पठद्भिः
पठद्भिः
पठद्भिः
धीमद्भिः
भवद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
Dative  Singular
पठते
पठते
पठते
धीमते
भवते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
Dative  Dual
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Dative  Plural
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Ablative  Singular
पठतः
पठतः
पठतः
धीमतः
भवतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
Ablative  Dual
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Ablative  Plural
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Genitive  Singular
पठतः
पठतः
पठतः
धीमतः
भवतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
Genitive  Dual
पठतोः
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
Genitive  Plural
पठताम्
पठताम्
पठताम्
धीमताम्
भवताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
Locative  Singular
पठति
पठति
पठति
धीमति
भवति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
Locative  Dual
पठतोः
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
Locative  Plural
पठत्सु
पठत्सु
पठत्सु
धीमत्सु
भवत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
Nominative  Singular
पठत् / पठद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Nominative  Dual
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
Nominative  Plural
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
Vocative  Singular
पठत् / पठद्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Vocative  Dual
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
Vocative  Plural
पठन्तः
पठन्तः
पठन्ति
धीमन्तः
भवन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
Accusative  Singular
पठन्तम्
पठन्तम्
पठत् / पठद्
धीमन्तम्
भवन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
Accusative  Dual
पठन्तौ
पठन्तौ
पठन्ती
धीमन्तौ
भवन्तौ
दत्तवन्तौ
Accusative  Plural
पठन्ति
दत्तवतः
धीमन्ति
दत्तवन्ति
Instrumental  Singular
त्रिंशता
दत्तवता
Instrumental  Dual
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Instrumental  Plural
पठद्भिः
पठद्भिः
पठद्भिः
धीमद्भिः
भवद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
Dative  Singular
त्रिंशते
दत्तवते
Dative  Dual
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Dative  Plural
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Ablative  Singular
त्रिंशतः
दत्तवतः
Ablative  Dual
पठद्भ्याम्
पठद्भ्याम्
पठद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
Ablative  Plural
पठद्भ्यः
पठद्भ्यः
पठद्भ्यः
धीमद्भ्यः
भवद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
Genitive  Singular
त्रिंशतः
दत्तवतः
Genitive  Dual
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
दत्तवतोः
Genitive  Plural
पठताम्
पठताम्
पठताम्
धीमताम्
भवताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
Locative  Singular
त्रिंशति
दत्तवति
Locative  Dual
पठतोः
पठतोः
धीमतोः
भवतोः
ददतोः
दत्तवतोः
दत्तवतोः
Locative  Plural
पठत्सु
पठत्सु
पठत्सु
धीमत्सु
भवत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु