Comparison of निराशिस् - (पुं)


 
Nominative  Singular
निराशिः
निराशिः
निराशिः
वेधाः
असौ
असौ
अदः
अप्सराः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वान्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयान्
चक्षुः
Nominative  Dual
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
Nominative  Plural
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमी
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
Vocative  Singular
निराशिः
निराशिः
निराशिः
वेधः
असौ
अप्सरः
आशिः
चक्षुः
चक्षुः
सुपीः
विद्वन्
ध्वत् / ध्वद्
पयः
अर्चिः
महीयन्
चक्षुः
Vocative  Dual
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
Vocative  Plural
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमूः
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विद्वांसः
ध्वसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
Accusative  Singular
निराशिषम्
निराशिषम्
निराशिः
वेधसम्
अमुम्
अमूम्
अदः
अप्सरसम्
आशिषम्
चक्षुषम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
पयः
अर्चिः
महीयांसम्
चक्षुः
Accusative  Dual
निराशिषौ
निराशिषौ
निराशिषी
वेधसौ
अमू
अमू
अमू
अप्सरसौ
आशिषौ
चक्षुषौ
चक्षुषौ
सुपिसौ
विद्वांसौ
ध्वसौ
पयसी
अर्चिषी
महीयांसौ
चक्षुषी
Accusative  Plural
निराशिषः
निराशिषः
निराशींषि
वेधसः
अमून्
अमूः
अमूनि
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयांसि
अर्चींषि
महीयसः
चक्षूंषि
Instrumental  Singular
निराशिषा
निराशिषा
निराशिषा
वेधसा
अमुना
अमुया
अमुना
अप्सरसा
आशिषा
चक्षुषा
चक्षुषा
सुपिसा
विदुषा
ध्वसा
पयसा
अर्चिषा
महीयसा
चक्षुषा
Instrumental  Dual
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
Instrumental  Plural
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमूभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
Dative  Singular
निराशिषे
निराशिषे
निराशिषे
वेधसे
अमुष्मै
अमुष्यै
अमुष्मै
अप्सरसे
आशिषे
चक्षुषे
चक्षुषे
सुपिसे
विदुषे
ध्वसे
पयसे
अर्चिषे
महीयसे
चक्षुषे
Dative  Dual
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
Dative  Plural
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
Ablative  Singular
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
Ablative  Dual
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
Ablative  Plural
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
Genitive  Singular
निराशिषः
निराशिषः
निराशिषः
वेधसः
अमुष्य
अमुष्याः
अमुष्य
अप्सरसः
आशिषः
चक्षुषः
चक्षुषः
सुपिसः
विदुषः
ध्वसः
पयसः
अर्चिषः
महीयसः
चक्षुषः
Genitive  Dual
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
Genitive  Plural
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
आशिषाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
Locative  Singular
निराशिषि
निराशिषि
निराशिषि
वेधसि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
अप्सरसि
आशिषि
चक्षुषि
चक्षुषि
सुपिसि
विदुषि
ध्वसि
पयसि
अर्चिषि
महीयसि
चक्षुषि
Locative  Dual
निराशिषोः
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
अमुयोः
अप्सरसोः
आशिषोः
चक्षुषोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
पयसोः
अर्चिषोः
महीयसोः
चक्षुषोः
Locative  Plural
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अमूषु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु
Nominative  Singular
विद्वान्
ध्वत् / ध्वद्
महीयान्
Nominative  Dual
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
Nominative  Plural
निराशिषः
निराशींषि
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
Vocative  Singular
विद्वन्
ध्वत् / ध्वद्
Vocative  Dual
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
Vocative  Plural
निराशिषः
निराशींषि
चक्षुषः
विद्वांसः
पयांसि
अर्चींषि
महीयांसः
चक्षूंषि
Accusative  Singular
निराशिषम्
वेधसम्
अमुम्
चक्षुषम्
सुपिसम्
विद्वांसम्
ध्वसम्
महीयांसम्
Accusative  Dual
निराशिषौ
चक्षुषौ
विद्वांसौ
महीयांसौ
Accusative  Plural
निराशिषः
निराशींषि
अमून्
चक्षुषः
पयांसि
अर्चींषि
चक्षूंषि
Instrumental  Singular
निराशिषा
अमुना
चक्षुषा
Instrumental  Dual
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
Instrumental  Plural
निराशिर्भिः
निराशिर्भिः
निराशिर्भिः
वेधोभिः
अमीभिः
अमीभिः
अप्सरोभिः
आशिर्भिः
चक्षुर्भिः
चक्षुर्भिः
सुपीर्भिः
विद्वद्भिः
ध्वद्भिः
पयोभिः
अर्चिर्भिः
महीयोभिः
चक्षुर्भिः
Dative  Singular
निराशिषे
अमुष्मै
अमुष्यै
अमुष्मै
चक्षुषे
Dative  Dual
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
Dative  Plural
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
Ablative  Singular
निराशिषः
अमुष्मात् / अमुष्माद्
अमुष्याः
अमुष्मात् / अमुष्माद्
चक्षुषः
Ablative  Dual
निराशिर्भ्याम्
निराशिर्भ्याम्
निराशिर्भ्याम्
वेधोभ्याम्
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अप्सरोभ्याम्
आशिर्भ्याम्
चक्षुर्भ्याम्
चक्षुर्भ्याम्
सुपीर्भ्याम्
विद्वद्भ्याम्
ध्वद्भ्याम्
पयोभ्याम्
अर्चिर्भ्याम्
महीयोभ्याम्
चक्षुर्भ्याम्
Ablative  Plural
निराशिर्भ्यः
निराशिर्भ्यः
निराशिर्भ्यः
वेधोभ्यः
अमीभ्यः
अमूभ्यः
अमीभ्यः
अप्सरोभ्यः
आशिर्भ्यः
चक्षुर्भ्यः
चक्षुर्भ्यः
सुपीर्भ्यः
विद्वद्भ्यः
ध्वद्भ्यः
पयोभ्यः
अर्चिर्भ्यः
महीयोभ्यः
चक्षुर्भ्यः
Genitive  Singular
निराशिषः
अमुष्य
अमुष्याः
अमुष्य
चक्षुषः
Genitive  Dual
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
Genitive  Plural
निराशिषाम्
निराशिषाम्
निराशिषाम्
वेधसाम्
अमीषाम्
अमूषाम्
अमीषाम्
अप्सरसाम्
चक्षुषाम्
चक्षुषाम्
सुपिसाम्
विदुषाम्
ध्वसाम्
पयसाम्
अर्चिषाम्
महीयसाम्
चक्षुषाम्
Locative  Singular
निराशिषि
अमुष्मिन्
अमुष्याम्
अमुष्मिन्
चक्षुषि
Locative  Dual
निराशिषोः
निराशिषोः
वेधसोः
अमुयोः
अमुयोः
चक्षुषोः
सुपिसोः
विदुषोः
ध्वसोः
अर्चिषोः
महीयसोः
चक्षुषोः
Locative  Plural
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
निराशिःषु / निराशिष्षु
वेधःसु / वेधस्सु
अमीषु
अप्सरःसु / अप्सरस्सु
आशिःषु / आशिष्षु
चक्षुःषु / चक्षुष्षु
चक्षुःषु / चक्षुष्षु
सुपीःषु / सुपीष्षु
विद्वत्सु
ध्वत्सु
पयःसु / पयस्सु
अर्चिःषु / अर्चिष्षु
महीयःसु / महीयस्सु
चक्षुःषु / चक्षुष्षु