Comparison of खलपू - (स्त्री)


 
Nominative  Singular
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमूः
लूः
उल्लूः
कटप्रूः
स्वभूः
वधूः
Nominative  Dual
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
Nominative  Plural
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
Vocative  Singular
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमु
लूः
उल्लूः
कटप्रूः
स्वभूः
वधु
Vocative  Dual
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
Vocative  Plural
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
Accusative  Singular
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
वधूम्
Accusative  Dual
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
Accusative  Plural
खलप्वः
खलप्वः
सुभ्रुवः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वधूः
Instrumental  Singular
खलप्वा
खलप्वा
सुभ्रुवा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
वध्वा
Instrumental  Dual
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
Instrumental  Plural
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
Dative  Singular
खलप्वे
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
वध्वै
Dative  Dual
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
Dative  Plural
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
Ablative  Singular
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
Ablative  Dual
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
Ablative  Plural
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
Genitive  Singular
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
Genitive  Dual
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
Genitive  Plural
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
Locative  Singular
खलप्वि
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
Locative  Dual
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
Locative  Plural
खलपूषु
खलपूषु
सुभ्रूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु
वधूषु
Nominative  Singular
खलपूः
हूहूः
अतिचमूः
उल्लूः
कटप्रूः
स्वभूः
Nominative  Dual
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
Nominative  Plural
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
Vocative  Singular
खलपूः
हूहूः
उल्लूः
कटप्रूः
स्वभूः
Vocative  Dual
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
Vocative  Plural
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
Accusative  Singular
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
Accusative  Dual
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
Accusative  Plural
खलप्वः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
Instrumental  Singular
खलप्वा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
Instrumental  Dual
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
Instrumental  Plural
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
Dative  Singular
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
Dative  Dual
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
Dative  Plural
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
Ablative  Singular
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
Ablative  Dual
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
Ablative  Plural
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
Genitive  Singular
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
Genitive  Dual
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
Genitive  Plural
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
Locative  Singular
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
Locative  Dual
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
Locative  Plural
खलपूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु