Comparison of कामदुह् - (पुं)


 
Nominative  Singular
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
Nominative  Dual
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
Nominative  Plural
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
Vocative  Singular
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
Vocative  Dual
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
Vocative  Plural
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
Accusative  Singular
कामदुहम्
कामधुक् / कामधुग्
कामदुहम्
लिहम्
तुरासाहम्
उपानहम्
उष्णिहम्
स्वनडुत् / स्वनडुद्
Accusative  Dual
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
Accusative  Plural
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
Instrumental  Singular
कामदुहा
कामदुहा
कामदुहा
लिहा
तुरासाहा
उपानहा
उष्णिहा
स्वनडुहा
Instrumental  Dual
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
Instrumental  Plural
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
Dative  Singular
कामदुहे
कामदुहे
कामदुहे
लिहे
तुरासाहे
उपानहे
उष्णिहे
स्वनडुहे
Dative  Dual
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
Dative  Plural
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
Ablative  Singular
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
Ablative  Dual
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
Ablative  Plural
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
Genitive  Singular
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
Genitive  Dual
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
Genitive  Plural
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उपानहाम्
उष्णिहाम्
स्वनडुहाम्
Locative  Singular
कामदुहि
कामदुहि
कामदुहि
लिहि
तुरासाहि
उपानहि
उष्णिहि
स्वनडुहि
Locative  Dual
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
Locative  Plural
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उपानत्सु
उष्णिक्षु
स्वनडुत्सु
Nominative  Singular
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
Nominative  Dual
कामदुहौ
तुरासाहौ
Nominative  Plural
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
Vocative  Singular
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
Vocative  Dual
कामदुहौ
तुरासाहौ
Vocative  Plural
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
Accusative  Singular
कामदुहम्
कामधुक् / कामधुग्
लिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
Accusative  Dual
कामदुहौ
तुरासाहौ
Accusative  Plural
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
Instrumental  Singular
कामदुहा
तुरासाहा
Instrumental  Dual
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
Instrumental  Plural
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
Dative  Singular
कामदुहे
तुरासाहे
Dative  Dual
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
Dative  Plural
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
Ablative  Singular
कामदुहः
तुरासाहः
Ablative  Dual
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
Ablative  Plural
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
Genitive  Singular
कामदुहः
तुरासाहः
Genitive  Dual
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
Genitive  Plural
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उष्णिहाम्
स्वनडुहाम्
Locative  Singular
कामदुहि
तुरासाहि
Locative  Dual
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
Locative  Plural
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उष्णिक्षु
स्वनडुत्सु