Comparison of उल्लू - (पुं)


 
Nominative  Singular
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधूः
अतिचमूः
सुभ्रूः
खलपूः
Nominative  Dual
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
Nominative  Plural
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
Vocative  Singular
उल्लूः
हूहूः
खलपूः
लूः
कटप्रूः
स्वभूः
वधु
अतिचमु
सुभ्रूः
खलपूः
Vocative  Dual
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
Vocative  Plural
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
Accusative  Singular
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
वधूम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
Accusative  Dual
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
Accusative  Plural
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वधूः
अतिचमून्
सुभ्रुवः
खलप्वः
Instrumental  Singular
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
वध्वा
अतिचम्वा
सुभ्रुवा
खलप्वा
Instrumental  Dual
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
Instrumental  Plural
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
Dative  Singular
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
वध्वै
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
खलप्वे
Dative  Dual
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
Dative  Plural
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
Ablative  Singular
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
Ablative  Dual
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
Ablative  Plural
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
Genitive  Singular
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
Genitive  Dual
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
Genitive  Plural
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
Locative  Singular
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
खलप्वि
Locative  Dual
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
Locative  Plural
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
वधूषु
अतिचमूषु
सुभ्रूषु
खलपूषु
Nominative  Singular
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
अतिचमूः
Nominative  Dual
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
Nominative  Plural
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
Vocative  Singular
उल्लूः
हूहूः
खलपूः
कटप्रूः
स्वभूः
Vocative  Dual
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
Vocative  Plural
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वः
Accusative  Singular
उल्ल्वम्
हूहूम्
खलप्वम्
लुवम्
कटप्रुवम्
स्वभुवम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
Accusative  Dual
उल्ल्वौ
हूह्वौ
खलप्वौ
लुवौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
Accusative  Plural
उल्ल्वः
हूहून्
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचमून्
Instrumental  Singular
उल्ल्वा
हूह्वा
खलप्वा
लुवा
कटप्रुवा
स्वभुवा
अतिचम्वा
Instrumental  Dual
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
Instrumental  Plural
उल्लूभिः
हूहूभिः
खलपूभिः
लूभिः
कटप्रूभिः
स्वभूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
Dative  Singular
उल्ल्वे
हूह्वे
खलप्वे
लुवे
कटप्रुवे
स्वभुवे
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
Dative  Dual
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
Dative  Plural
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
Ablative  Singular
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
Ablative  Dual
उल्लूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
Ablative  Plural
उल्लूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
Genitive  Singular
उल्ल्वः
हूह्वः
खलप्वः
लुवः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
Genitive  Dual
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
Genitive  Plural
उल्ल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
Locative  Singular
उल्ल्वि
हूह्वि
खलप्वि
लुवि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
Locative  Dual
उल्ल्वोः
हूह्वोः
खलप्वोः
लुवोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
Locative  Plural
उल्लूषु
हूहूषु
खलपूषु
लूषु
कटप्रूषु
स्वभूषु
अतिचमूषु