Comparison of अयितवती - (स्त्री)


 
Nominative  Singular
अयितवती
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
Nominative  Dual
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
Nominative  Plural
अयितवत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
Vocative  Singular
अयितवति
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
Vocative  Dual
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
Vocative  Plural
अयितवत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
Accusative  Singular
अयितवतीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
Accusative  Dual
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
Accusative  Plural
अयितवतीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
Instrumental  Singular
अयितवत्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
Instrumental  Dual
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
Instrumental  Plural
अयितवतीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
Dative  Singular
अयितवत्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
Dative  Dual
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
Dative  Plural
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
Ablative  Singular
अयितवत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
Ablative  Dual
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
Ablative  Plural
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
Genitive  Singular
अयितवत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
Genitive  Dual
अयितवत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
Genitive  Plural
अयितवतीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
Locative  Singular
अयितवत्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
Locative  Dual
अयितवत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
Locative  Plural
अयितवतीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
Nominative  Singular
Nominative  Dual
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
Nominative  Plural
अयितवत्यः
लक्ष्म्यः
नियः
पप्यः
Vocative  Singular
Vocative  Dual
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
Vocative  Plural
अयितवत्यः
लक्ष्म्यः
नियः
पप्यः
Accusative  Singular
अयितवतीम्
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
Accusative  Dual
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
Accusative  Plural
नियः
पपीन्
Instrumental  Singular
अयितवत्या
लक्ष्म्या
निया
पप्या
Instrumental  Dual
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
Instrumental  Plural
अयितवतीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
Dative  Singular
अयितवत्यै
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
Dative  Dual
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
Dative  Plural
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
Ablative  Singular
अयितवत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
Ablative  Dual
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
Ablative  Plural
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
Genitive  Singular
अयितवत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
Genitive  Dual
अयितवत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
Genitive  Plural
अयितवतीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
Locative  Singular
अयितवत्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
Locative  Dual
अयितवत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
Locative  Plural
अयितवतीषु
लक्ष्मीषु
नीषु
पपीषु