Comparison of सेनापति - (पुं)


 
Nominative  Singular
सेनापतिः
हरिः
मतिः
वारि
अनादि
Nominative  Dual
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Nominative  Plural
सेनापतयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Vocative  Singular
सेनापते
हरे
मते
वारे / वारि
अनादे / अनादि
Vocative  Dual
सेनापती
हरी
मती
वारिणी
अनादिनी
Vocative  Plural
सेनापतयः
हरयः
मतयः
वारीणि
अनादीनि
Accusative  Singular
सेनापतिम्
हरिम्
मतिम्
वारि
अनादि
Accusative  Dual
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
Accusative  Plural
सेनापतीन्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
Instrumental  Singular
सेनापतिना
हरिणा
मत्या
वारिणा
अनादिना
Instrumental  Dual
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental  Plural
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
Dative  Singular
सेनापतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative  Dual
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative  Plural
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Ablative  Singular
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative  Dual
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative  Plural
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Genitive  Singular
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive  Dual
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive  Plural
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
Locative  Singular
सेनापतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative  Dual
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative  Plural
सेनापतिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
Nominative  Singular
सेनापतिः
Nominative  Dual
सेनापती
वारिणी
अनादिनी
Nominative  Plural
सेनापतयः
त्रयः
वारीणि
त्रीणि
अनादीनि
Vocative  Singular
सेनापते
वारे / वारि
अनादे / अनादि
Vocative  Dual
सेनापती
वारिणी
अनादिनी
Vocative  Plural
सेनापतयः
वारीणि
अनादीनि
Accusative  Singular
सेनापतिम्
हरिम्
Accusative  Dual
सेनापती
वारिणी
अनादिनी
Accusative  Plural
सेनापतीन्
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
Instrumental  Singular
सेनापतिना
हरिणा
वारिणा
अनादिना
Instrumental  Dual
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Instrumental  Plural
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
Dative  Singular
सेनापतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
Dative  Dual
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Dative  Plural
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Ablative  Singular
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Ablative  Dual
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
Ablative  Plural
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
Genitive  Singular
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
Genitive  Dual
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Genitive  Plural
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
Locative  Singular
सेनापतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
Locative  Dual
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
Locative  Plural
सेनापतिषु
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु