Comparison of शत्रु - (पुं)


 
Nominative  Singular
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
Nominative  Dual
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
Nominative  Plural
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
Vocative  Singular
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
Vocative  Dual
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
Vocative  Plural
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
Accusative  Singular
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
Accusative  Dual
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
Accusative  Plural
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
Instrumental  Singular
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
Instrumental  Dual
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Instrumental  Plural
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
Dative  Singular
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
Dative  Dual
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Dative  Plural
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Ablative  Singular
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Ablative  Dual
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Ablative  Plural
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Genitive  Singular
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Genitive  Dual
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Genitive  Plural
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
Locative  Singular
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
Locative  Dual
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Locative  Plural
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
Nominative  Singular
शत्रुः
शम्भुः
Nominative  Dual
मधुनी
बहुनी
स्वयम्भुनी
Nominative  Plural
शत्रवः
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
Vocative  Singular
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
Vocative  Dual
मधुनी
बहुनी
स्वयम्भुनी
Vocative  Plural
शत्रवः
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
Accusative  Singular
शत्रुम्
शम्भुम्
Accusative  Dual
मधुनी
बहुनी
स्वयम्भुनी
Accusative  Plural
शत्रून्
शम्भून्
मधूनि
बहूनि
स्वयम्भूनि
Instrumental  Singular
शत्रुणा
शम्भुना
मधुना
बहुना
स्वयम्भुना
Instrumental  Dual
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Instrumental  Plural
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
Dative  Singular
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
Dative  Dual
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Dative  Plural
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Ablative  Singular
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Ablative  Dual
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Ablative  Plural
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Genitive  Singular
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Genitive  Dual
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Genitive  Plural
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
Locative  Singular
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
Locative  Dual
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Locative  Plural
शत्रुषु
शम्भुषु
मधुषु
बहुषु
स्वयम्भुषु