Comparison of धनाढ्य - (नपुं)


 
Nominative  Singular
धनाढ्यम्
धनाढ्यः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative  Dual
धनाढ्ये
धनाढ्यौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative  Plural
धनाढ्यानि
धनाढ्याः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative  Singular
धनाढ्य
धनाढ्य
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative  Dual
धनाढ्ये
धनाढ्यौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative  Plural
धनाढ्यानि
धनाढ्याः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative  Singular
धनाढ्यम्
धनाढ्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative  Dual
धनाढ्ये
धनाढ्यौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative  Plural
धनाढ्यानि
धनाढ्यान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental  Singular
धनाढ्येन
धनाढ्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental  Dual
धनाढ्याभ्याम्
धनाढ्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental  Plural
धनाढ्यैः
धनाढ्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative  Singular
धनाढ्याय
धनाढ्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative  Dual
धनाढ्याभ्याम्
धनाढ्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative  Plural
धनाढ्येभ्यः
धनाढ्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative  Singular
धनाढ्यात् / धनाढ्याद्
धनाढ्यात् / धनाढ्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative  Dual
धनाढ्याभ्याम्
धनाढ्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative  Plural
धनाढ्येभ्यः
धनाढ्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive  Singular
धनाढ्यस्य
धनाढ्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive  Dual
धनाढ्ययोः
धनाढ्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive  Plural
धनाढ्यानाम्
धनाढ्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative  Singular
धनाढ्ये
धनाढ्ये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative  Dual
धनाढ्ययोः
धनाढ्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative  Plural
धनाढ्येषु
धनाढ्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative  Singular
धनाढ्यम्
धनाढ्यः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
Nominative  Dual
धनाढ्ये
धनाढ्यौ
सर्वौ
Nominative  Plural
धनाढ्यानि
धनाढ्याः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative  Singular
कतरत् / कतरद्
Vocative  Dual
धनाढ्ये
धनाढ्यौ
सर्वौ
Vocative  Plural
धनाढ्यानि
धनाढ्याः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative  Singular
धनाढ्यम्
धनाढ्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
Accusative  Dual
धनाढ्ये
धनाढ्यौ
सर्वौ
Accusative  Plural
धनाढ्यानि
धनाढ्यान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental  Singular
धनाढ्येन
धनाढ्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
Instrumental  Dual
धनाढ्याभ्याम्
धनाढ्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental  Plural
धनाढ्यैः
धनाढ्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative  Singular
धनाढ्याय
धनाढ्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative  Dual
धनाढ्याभ्याम्
धनाढ्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative  Plural
धनाढ्येभ्यः
धनाढ्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative  Singular
धनाढ्यात् / धनाढ्याद्
धनाढ्यात् / धनाढ्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative  Dual
धनाढ्याभ्याम्
धनाढ्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative  Plural
धनाढ्येभ्यः
धनाढ्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive  Singular
धनाढ्यस्य
धनाढ्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive  Dual
धनाढ्ययोः
धनाढ्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive  Plural
धनाढ्यानाम्
धनाढ्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative  Singular
धनाढ्ये
धनाढ्ये
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative  Dual
धनाढ्ययोः
धनाढ्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative  Plural
धनाढ्येषु
धनाढ्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु