Comparison of कत्रक - (पुं)
Nominative Singular
कत्रकः
कत्रकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
कत्रकौ
कत्रके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
कत्रकाः
कत्रकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
कत्रक
कत्रक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
कत्रकौ
कत्रके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
कत्रकाः
कत्रकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
कत्रकम्
कत्रकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
कत्रकौ
कत्रके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
कत्रकान्
कत्रकाणि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
कत्रकेण
कत्रकेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
कत्रकाभ्याम्
कत्रकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
कत्रकैः
कत्रकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
कत्रकाय
कत्रकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
कत्रकाभ्याम्
कत्रकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
कत्रकेभ्यः
कत्रकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
कत्रकात् / कत्रकाद्
कत्रकात् / कत्रकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
कत्रकाभ्याम्
कत्रकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
कत्रकेभ्यः
कत्रकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
कत्रकस्य
कत्रकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
कत्रकयोः
कत्रकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
कत्रकाणाम्
कत्रकाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
कत्रके
कत्रके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
कत्रकयोः
कत्रकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
कत्रकेषु
कत्रकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative Singular
कत्रकः
कत्रकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
कत्रकौ
कत्रके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
कत्रकाः
कत्रकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
कत्रक
कत्रक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
कत्रकौ
कत्रके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
कत्रकाः
कत्रकाणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
कत्रकम्
कत्रकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
कत्रकौ
कत्रके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
कत्रकान्
कत्रकाणि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
कत्रकेण
कत्रकेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
कत्रकाभ्याम्
कत्रकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
कत्रकैः
कत्रकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
कत्रकाय
कत्रकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
कत्रकाभ्याम्
कत्रकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
कत्रकेभ्यः
कत्रकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
कत्रकात् / कत्रकाद्
कत्रकात् / कत्रकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
कत्रकाभ्याम्
कत्रकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
कत्रकेभ्यः
कत्रकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
कत्रकस्य
कत्रकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
कत्रकयोः
कत्रकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
कत्रकाणाम्
कत्रकाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
कत्रके
कत्रके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
कत्रकयोः
कत्रकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
कत्रकेषु
कत्रकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु