Verbal Derivatives - परि + तिक् - तिकृँ गत्यर्थः - भ्वादिः - सेट्


Verbal Suffixes
Verbal Derivatives
ल्युट्
परितेकनम्
अनीयर्
परितेकनीयः - परितेकनीया
ण्वुल्
परितेककः - परितेकिका
तुमुँन्
परितेकितुम्
तव्य
परितेकितव्यः - परितेकितव्या
तृच्
परितेकिता - परितेकित्री
ल्यप्
परितिक्य
क्तवतुँ
परितिकितवान् - परितिकितवती
क्त
परितिकितः - परितिकिता
शानच्
परितेकमानः - परितेकमाना
ण्यत्
परितेक्यः - परितेक्या
घञ्
परितेकः
परितिकः - परितिका
क्तिन्
परितिक्तिः


Sanadi Suffixes

Prefixes


Others