Verbal Derivatives - परा + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


Verbal Suffixes
Verbal Derivatives
ल्युट्
पराहणनम्
अनीयर्
पराहणनीयः - पराहणनीया
ण्वुल्
पराघातकः - पराघातिका
तुमुँन्
पराहन्तुम्
तव्य
पराहन्तव्यः - पराहन्तव्या
तृच्
पराहन्ता - पराहन्त्री
ल्यप्
पराहत्य
क्तवतुँ
पराहतवान् - पराहतवती
क्त
पराहतः - पराहता
शतृँ
पराघ्नन् - पराघ्नती
यत्
परावध्यः - परावध्या
ण्यत्
पराघात्यः - पराघात्या
अच्
पराघणाघनः / पराहणः - पराघणाघना - पराहणा
घञ्
पराघातः
क्तिन्
पराहेतिः


Sanadi Suffixes

Prefixes



Gatis