Verbal Derivatives - निर् + खाद् + सन् + णिच् - खादृँ भक्षणे - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निश्चिखादिषणम्
अनीयर्
निश्चिखादिषणीयः - निश्चिखादिषणीया
ण्वुल्
निश्चिखादिषकः - निश्चिखादिषिका
तुमुँन्
निश्चिखादिषयितुम्
तव्य
निश्चिखादिषयितव्यः - निश्चिखादिषयितव्या
तृच्
निश्चिखादिषयिता - निश्चिखादिषयित्री
ल्यप्
निश्चिखादिषय्य
क्तवतुँ
निश्चिखादिषितवान् - निश्चिखादिषितवती
क्त
निश्चिखादिषितः - निश्चिखादिषिता
शतृँ
निश्चिखादिषयन् - निश्चिखादिषयन्ती
शानच्
निश्चिखादिषयमाणः - निश्चिखादिषयमाणा
यत्
निश्चिखादिष्यः - निश्चिखादिष्या
अच्
निश्चिखादिषः - निश्चिखादिषा
निश्चिखादिषा


Sanadi Suffixes

Prefixes