Verbal Derivatives - अनु + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


Verbal Suffixes
Verbal Derivatives
ल्युट्
अनुभर्जनम् / अनुभ्रज्जनम्
अनीयर्
अनुभर्जनीयः / अनुभ्रज्जनीयः - अनुभर्जनीया / अनुभ्रज्जनीया
ण्वुल्
अनुभर्जकः / अनुभ्रज्जकः - अनुभर्जिका / अनुभ्रज्जिका
तुमुँन्
अनुभर्ष्टुम् / अनुभ्रष्टुम्
तव्य
अनुभर्ष्टव्यः / अनुभ्रष्टव्यः - अनुभर्ष्टव्या / अनुभ्रष्टव्या
तृच्
अनुभर्ष्टा / अनुभ्रष्टा - अनुभर्ष्ट्री / अनुभ्रष्ट्री
ल्यप्
अनुभृज्ज्य
क्तवतुँ
अनुभृष्टवान् - अनुभृष्टवती
क्त
अनुभृष्टः - अनुभृष्टा
शतृँ
अनुभृज्जन् - अनुभृज्जन्ती / अनुभृज्जती
शानच्
अनुभृज्जमानः - अनुभृज्जमाना
ण्यत्
अनुभर्ग्यः / अनुभ्रद्ग्यः - अनुभर्ग्या / अनुभ्रद्ग्या
अच्
अनुभर्जः / अनुभ्रज्जः - अनुभर्जा - अनुभ्रज्जा
घञ्
अनुभर्गः / अनुभ्रद्गः
क्तिन्
अनुभृष्टिः


Sanadi Suffixes

Prefixes