Sanskrit Verbal Suffix Exercises - True Or False

True Or False

निर् + रद् + णिच् + सन् - रदँ विलेखने भ्वादिः + तुमुँन् = नीरिरादयिषितुम्
निर् + रद् + णिच् + सन् - रदँ विलेखने भ्वादिः + क्तवतुँ (नपुं) = नीरिरादयिषितवत्
निर् + रद् + णिच् + सन् - रदँ विलेखने भ्वादिः + ल्यप् = नीरिरादयिषणीया
निर् + रद् + णिच् + सन् - रदँ विलेखने भ्वादिः + घञ् = नीरिरादयिषः
निर् + रद् + णिच् + सन् - रदँ विलेखने भ्वादिः + ल्यप् = नीरिरादयिष्य