Sanskrit Verbal Suffix Exercises - True Or False

True Or False

चक् - चकँ तृप्तौ भ्वादिः + ल्युट् = चकनम्
चक् - चकँ तृप्तौ भ्वादिः + ण्वुल् (पुं) = चाककः
चक् - चकँ तृप्तौ भ्वादिः + ण्वुल् (स्त्री) = चका
चक् - चकँ तृप्तौ भ्वादिः + शानच् (नपुं) = चकमानम्
चक् - चकँ तृप्तौ भ्वादिः + तव्य (पुं) = चकितः