दृश् Dhatu Roop - लृङ् लकारः
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अद्रक्ष्यत् / अद्रक्ष्यद्
अद्रक्ष्यताम्
अद्रक्ष्यन्
मध्यम
अद्रक्ष्यः
अद्रक्ष्यतम्
अद्रक्ष्यत
उत्तम
अद्रक्ष्यम्
अद्रक्ष्याव
अद्रक्ष्याम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अदर्शिष्यत / अद्रक्ष्यत
अदर्शिष्येताम् / अद्रक्ष्येताम्
अदर्शिष्यन्त / अद्रक्ष्यन्त
मध्यम
अदर्शिष्यथाः / अद्रक्ष्यथाः
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
उत्तम
अदर्शिष्ये / अद्रक्ष्ये
अदर्शिष्यावहि / अद्रक्ष्यावहि
अदर्शिष्यामहि / अद्रक्ष्यामहि
Sanadi Pratyayas
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Upasargas