दृश् Dhatu Roop - लिट् लकारः

दृशिँर् प्रेक्षणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ददर्श
ददृशतुः
ददृशुः
मध्यम
ददर्शिथ / दद्रष्ठ
ददृशथुः
ददृश
उत्तम
ददर्श
ददृशिव
ददृशिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ददृशे
ददृशाते
ददृशिरे
मध्यम
ददृशिषे
ददृशाथे
ददृशिध्वे
उत्तम
ददृशे
ददृशिवहे
ददृशिमहे
 


Sanadi Pratyayas

Upasargas