दृश् Dhatu Roop - लङ् लकारः

दृशिँर् प्रेक्षणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपश्यत् / अपश्यद्
अपश्यताम्
अपश्यन्
मध्यम
अपश्यः
अपश्यतम्
अपश्यत
उत्तम
अपश्यम्
अपश्याव
अपश्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदृश्यत
अदृश्येताम्
अदृश्यन्त
मध्यम
अदृश्यथाः
अदृश्येथाम्
अदृश्यध्वम्
उत्तम
अदृश्ये
अदृश्यावहि
अदृश्यामहि
 


Sanadi Pratyayas

Upasargas