अपि + कच् Dhatu Roop - कचँ बन्धने - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अपिचकचे
अपिचकचाते
अपिचकचिरे
मध्यम
अपिचकचिषे
अपिचकचाथे
अपिचकचिध्वे
उत्तम
अपिचकचे
अपिचकचिवहे
अपिचकचिमहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अपिचकचे
अपिचकचाते
अपिचकचिरे
मध्यम
अपिचकचिषे
अपिचकचाथे
अपिचकचिध्वे
उत्तम
अपिचकचे
अपिचकचिवहे
अपिचकचिमहे
Sanadi Pratyayas
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Upasargas