Sanskrit Verb Exercises - True Or False

True Or False

स्पर्धितासि - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
स्पर्धितास्थ - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
स्पर्धितास्वः - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
स्पर्धितारः - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
स्पर्धितास्मः - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै