Sanskrit Verb Exercises - True Or False

True Or False

अनन्द्ये - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अनन्द्येथाम् - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अनन्द्येथाम् - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अनन्द्यथाः - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अनन्द्यथाः - नन्द् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने