Sanskrit Verb Exercises - True Or False

True Or False

दिधिष्याम् - धिष् - धिषँ शब्दे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
दिधिष्याताम् - धिष् - धिषँ शब्दे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
दिधिष्यात - धिष् - धिषँ शब्दे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
दिधिष्यातम् - धिष् - धिषँ शब्दे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
दिधिष्यात् - धिष् - धिषँ शब्दे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्