Sanskrit Verb Exercises - True Or False

True Or False

अर्घिषीवहि - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अर्घिषीयास्थाम् - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अर्घिषीयास्थाम् - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अर्घिषीमहि - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अर्घिषीवहि - अर्घ् - अर्घँ मूल्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्