Sanskrit Pronoun Exercises - Choose The Correct Option
Choose The Correct Option
Identify the correct vibhakti of 'सर्वाभ्याम् ( नपुंसकलिङ्गम् )' ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सर्वम्
सर्वे
सर्वाणि
सम्बोधन
सर्व
सर्वे
सर्वाणि
द्वितीया
सर्वम्
सर्वे
सर्वाणि
तृतीया
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पञ्चमी
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी
सर्वस्मिन्
सर्वयोः
सर्वेषु