Sanskrit Pronoun Exercises - Shabd Roop
Shabd Roop
लिङ्गम्
नपुंसकलिङ्गम्
विभक्तिः
तृतीया
वचनम्
एकवचनम्
प्रातिपदिकम्
सर्व
Answer
सर्वेण
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सर्वम्
सर्वे
सर्वाणि
सम्बोधन
सर्व
सर्वे
सर्वाणि
द्वितीया
सर्वम्
सर्वे
सर्वाणि
तृतीया
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पञ्चमी
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी
सर्वस्मिन्
सर्वयोः
सर्वेषु