Sanskrit Noun Exercises - Shabd Roop
Shabd Roop
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
बहुवचनम्
प्रातिपदिकम्
वेच्छयमान
Answer
वेच्छयमानाः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
सम्बोधन
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
द्वितीया
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
तृतीया
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
चतुर्थी
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
पञ्चमी
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
षष्ठी
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
सप्तमी
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु