Sanskrit Noun Exercises - Shabd Roop
Shabd Roop
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
बहुवचनम्
प्रातिपदिकम्
भारत
Answer
भारतेभ्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
भारतः
भारतौ
भारताः
सम्बोधन
भारत
भारतौ
भारताः
द्वितीया
भारतम्
भारतौ
भारतान्
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पञ्चमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु