Sanskrit Noun Exercises - Choose The Correct Option
Choose The Correct Option
Identify the correct vibhakti of 'निर्मले ( अकारान्त नपुंसकलिङ्गम् )' ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
निर्मलम्
निर्मले
निर्मलानि
सम्बोधन
निर्मल
निर्मले
निर्मलानि
द्वितीया
निर्मलम्
निर्मले
निर्मलानि
तृतीया
निर्मलेन
निर्मलाभ्याम्
निर्मलैः
चतुर्थी
निर्मलाय
निर्मलाभ्याम्
निर्मलेभ्यः
पञ्चमी
निर्मलात् / निर्मलाद्
निर्मलाभ्याम्
निर्मलेभ्यः
षष्ठी
निर्मलस्य
निर्मलयोः
निर्मलानाम्
सप्तमी
निर्मले
निर्मलयोः
निर्मलेषु