Sanskrit Noun Exercises - Choose The Correct Option
Choose The Correct Option
Convert 'उपसर्गेभ्यः ( अकारान्त पुंलिङ्गम् )' to एकवचनम्.
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
उपसर्गः
उपसर्गौ
उपसर्गाः
सम्बोधन
उपसर्ग
उपसर्गौ
उपसर्गाः
द्वितीया
उपसर्गम्
उपसर्गौ
उपसर्गान्
तृतीया
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
चतुर्थी
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
पञ्चमी
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
षष्ठी
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
सप्तमी
उपसर्गे
उपसर्गयोः
उपसर्गेषु