Sanskrit Noun Exercises - True Or False

True Or False


अणितव्ययोः - सप्तमी द्विवचनम्
अणितव्यौ - सम्बोधन द्विवचनम्
अणितव्य - सम्बोधन एकवचनम्
अणितव्येभ्यः - चतुर्थी बहुवचनम्
अणितव्यस्य - षष्ठी एकवचनम्