Sanskrit Krit Pratyay Exercises - True Or False
True Or False
श्वच् - श्वचँ गतौ भ्वादिः + ण्वुल् (स्त्री) = श्वाचिका
True
श्वच् - श्वचँ गतौ भ्वादिः + अच् (स्त्री) = श्वचित्वा
False
श्वच् - श्वचँ गतौ भ्वादिः + ण्यत् (स्त्री) = श्वाच्या
True
श्वच् - श्वचँ गतौ भ्वादिः + क्तवतुँ (नपुं) = श्वचितवान्
False
श्वच् - श्वचँ गतौ भ्वादिः + शानच् (स्त्री) = श्वाचिका
False