Sanskrit Krit Pratyay Exercises - True Or False

True Or False

नि + विज् - ओँविजीँ भयचलनयोः तुदादिः + घञ् = निविजमानम्
नि + विज् - ओँविजीँ भयचलनयोः तुदादिः + क्तवतुँ (स्त्री) = निविजम्
नि + विज् - ओँविजीँ भयचलनयोः तुदादिः + क्तवतुँ (पुं) = निवेजकम्
नि + विज् - ओँविजीँ भयचलनयोः तुदादिः + ल्युट् = निवेजनम्
नि + विज् - ओँविजीँ भयचलनयोः तुदादिः + क्तिन् = निविक्तिः