Sanskrit Krit Pratyay Exercises - True Or False

True Or False

अभि + कृष् - कृषँ विलेखने तुदादिः + तव्य (नपुं) = अभिकर्ष्टव्यम्
अभि + कृष् - कृषँ विलेखने तुदादिः + क्तवतुँ (पुं) = अभिकृष्टवान्
अभि + कृष् - कृषँ विलेखने तुदादिः + अनीयर् (स्त्री) = अभिकर्षणीया
अभि + कृष् - कृषँ विलेखने तुदादिः + क्तवतुँ (स्त्री) = अभिकृष्य
अभि + कृष् - कृषँ विलेखने तुदादिः + शानच् (स्त्री) = अभिकर्षः