स्तु ধাতু রূপ - কর্তরি প্রয়োগ লঙ্ লকার আত্মনে পদ

ष्टुञ् स्तुतौ - अदादिः

 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
अस्तुवीत / अस्तुत
अस्तुवाताम्
अस्तुवत
মধ্যম
अस्तुवीथाः / अस्तुथाः
अस्तुवाथाम्
अस्तुवीध्वम् / अस्तुध्वम्
উত্তম
अस्तुवि
अस्तुवीवहि / अस्तुवहि
अस्तुवीमहि / अस्तुमहि