स्तम्भ् ধাতু রূপ - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - কর্তরি প্রয়োগ বিধিলিঙ্ লকার আত্মনে পদ


 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
स्तभ्नुवीत / स्तभ्नीत
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीरन् / स्तभ्नीरन्
মধ্যম
स्तभ्नुवीथाः / स्तभ्नीथाः
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
উত্তম
स्तभ्नुवीय / स्तभ्नीय
स्तभ्नुवीवहि / स्तभ्नीवहि
स्तभ्नुवीमहि / स्तभ्नीमहि