सिध् ধাতু রূপ - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - কর্তরি প্রয়োগ লুট্ লকার পরস্মৈ পদ


 
 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 
এক
দ্বিবচন
বহু.
প্রথম
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
মধ্যম
सेधितासि / सेद्धासि
सेधितास्थः / सेद्धास्थः
सेधितास्थ / सेद्धास्थ
উত্তম
सेधितास्मि / सेद्धास्मि
सेधितास्वः / सेद्धास्वः
सेधितास्मः / सेद्धास्मः