सम् + नि + दृश् ধাতু রূপ - আশীর্লিঙ্ লকার

दृशिँर् प्रेक्षणे - भ्वादिः

 
 

কর্তরি প্রয়োগ পরস্মৈ পদ

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

কর্মণি প্রয়োগ আত্মনে পদ

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

কর্তরি প্রয়োগ পরস্মৈ পদ

 
এক
দ্বিবচন
বহু.
প্রথম
सन्निदृश्यात् / संनिदृश्यात् / सन्निदृश्याद् / संनिदृश्याद्
सन्निदृश्यास्ताम् / संनिदृश्यास्ताम्
सन्निदृश्यासुः / संनिदृश्यासुः
মধ্যম
सन्निदृश्याः / संनिदृश्याः
सन्निदृश्यास्तम् / संनिदृश्यास्तम्
सन्निदृश्यास्त / संनिदृश्यास्त
উত্তম
सन्निदृश्यासम् / संनिदृश्यासम्
सन्निदृश्यास्व / संनिदृश्यास्व
सन्निदृश्यास्म / संनिदृश्यास्म
 

কর্মণি প্রয়োগ আত্মনে পদ

 
এক
দ্বিবচন
বহু.
প্রথম
सन्निदर्शिषीष्ट / संनिदर्शिषीष्ट / सन्निदृक्षीष्ट / संनिदृक्षीष्ट
सन्निदर्शिषीयास्ताम् / संनिदर्शिषीयास्ताम् / सन्निदृक्षीयास्ताम् / संनिदृक्षीयास्ताम्
सन्निदर्शिषीरन् / संनिदर्शिषीरन् / सन्निदृक्षीरन् / संनिदृक्षीरन्
মধ্যম
सन्निदर्शिषीष्ठाः / संनिदर्शिषीष्ठाः / सन्निदृक्षीष्ठाः / संनिदृक्षीष्ठाः
सन्निदर्शिषीयास्थाम् / संनिदर्शिषीयास्थाम् / सन्निदृक्षीयास्थाम् / संनिदृक्षीयास्थाम्
सन्निदर्शिषीध्वम् / संनिदर्शिषीध्वम् / सन्निदृक्षीध्वम् / संनिदृक्षीध्वम्
উত্তম
सन्निदर्शिषीय / संनिदर्शिषीय / सन्निदृक्षीय / संनिदृक्षीय
सन्निदर्शिषीवहि / संनिदर्शिषीवहि / सन्निदृक्षीवहि / संनिदृक्षीवहि
सन्निदर्शिषीमहि / संनिदर्शिषीमहि / सन्निदृक्षीमहि / संनिदृक्षीमहि
 


সনাদি প্রত্যয়

উপসর্গ